Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि

प्रश्न 1.
कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

(i) ये छात्राः कक्षायां ध्यानेन पाठं ____________ (श्रु, लट्), ते अभीष्टं परिणाम। (लभ्, लट्)
उत्तराणि:
शृण्वन्ति, लभन्ते

(ii) भो छात्रा:! जंकभोजनं तु कदापि मा ____________। (भक्ष, लोट)
उत्तराणि:
भक्षयत

(iii) अनुशासनबद्धः बालः यथाकालं सर्वं कार्यं कर्तुं ____________। (शक्, लट्)
उत्तराणि:
शक्नोति

(iv) पुत्र! ____________ (दृश्, लोट) स्वलेखम्। त्वं ध्यानेन सुलेखं ____________। (लिख्, लोट)
उत्तराणि:
पश्य, लिख

(v) पितः! अद्याहम् ध्यानेन लिखित्वा भवते ____________। (दर्शय्, लुट)
उत्तराणि:
दर्शयिष्यामि

(vi) रमा आश्रमे पुष्पाणि ____________। (चि, लट्)
उत्तराणि:
चिनोति

(vii) यदि अहम् एतं कार्यं कुर्याम् तर्हि किमुपहारं ____________। (लभ्, लुट्)
उत्तराणि:
तप्स्ये

(viii) ये जनाः यत्किमपि आखद्यम् ____________। (भक्ष्, लट्) ते प्रायः अस्वस्थाः ____________ (भू, लट्)
उत्तराणि:
भक्षयन्ति, भवन्ति

(ix) भो बाला:! कमपि प्राणिनं मा ____________। (तुद्, लोट)
उत्तराणि:
तुदत

(x) भवान् किं सत्यं ____________? (ब्रू, लट)
उत्तराणि:
ब्रवीति

प्रश्न 2.
समाचारपत्रे रेलदुर्घटनायाः विषये प्रकाशितेऽस्मिन् समाचारपत्रे धातुरूपाणाम् अशुद्धयः सञ्जाताः। एनं समाचारपत्रं पठित्वा क्रियापदानि शुद्धानि कुरुत-
यथा
ह्यः अहम् समाचार-पत्रे पठामि अपठम् यत, अपठम्
रेलदुर्घटनायाम् अनेके जनाः आहताः।
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि Q2
उत्तराणि:
(i) केचन जनाः तान् असेवन् परम् दु:खस्य – असेवन्त
(ii) ‘विषयः एषः सन्ति यत् केचित् दुर्जनाः तेषां – अस्ति
(iii) धनस्यूतम अचोरयः येन अनेकेषां तु – अचोरयन्
(iv) परिचयपत्रमपि न अमिलन्। इतोऽपि – अमिलत्
(v) अधिकं यत् तेषां दुःखेन संवेदनहीनाः – दुःखेभ्यः
(vi) जनाः दु केवलं स्वचलदूरभाषयन्त्रेण तस्या – यन्त्रैः
(vii) घटनायाः वीडियो-निर्माणे संलग्नाः सन्ति – आसन्

प्रश्न 3.
उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

(i) न कोऽपि जानाति श्वः किम् ____________? (भू)
उत्तराणि:
भविष्यति

(ii) ह्यः त्वम् आपणात् किं ____________? (क्री)
उत्तराणि:
अक्रीणः

(iii) आगामीवर्षे अहम् विदेशम् ____________? (गम्)
उत्तराणि:
गमिष्यामि

(iv) अधुना त्वं किं ____________? (पच्)
उत्तराणि:
पचसि

(v) गतदिवसे अहम् एतत् पुस्तकम् ____________। (इष्)
उत्तराणि:
एच्छम्

(vi) परश्वः अहम् तव गृहे ____________। (स्था)
उत्तराणि:
स्थास्यामि

प्रश्न 4.
प्रदत्तैः पदैः वाक्यानि रचयत-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि Q4
उत्तराणि:
(i) सिञ्चति – मालाकारः पादपान सिञ्चति।
(ii) पठेयुः – ननु जनाः संस्कृंत पठेयुः।
(iii) कथयानि – अधुना अहं किं कथयानि?
(iv) पिबाव – आवाम् अपि जलं पिबाव।
(v) सेवामहे – क्यं मातरं पितरं च सेवामते।
(vi) आसन् – पाण्डवाः पञ्च आसन्।
(vii) लेखिष्यसि – त्वं कदा लेख लेखिष्यसि?
(viii) अपश्यः – त्वं किम् अपश्यः?
(ix) लभन्ते – जनाः सुखानि लभन्ते।
(x) अत्ति – कपोतः अन्नम्, अत्ति।

Leave a Comment

Your email address will not be published. Required fields are marked *

Patio umbrellas sold at Costco recalled after reports of fires गर्मी में लू लगने से बचाव करेंगे यह खाद्य पदार्थ, आज ही खाना करें शुरू ट्रेन के बीच में ही AC कोच क्यों लगाए जाते हैं? Rbse books for class 1 to 12 hindi medium 2021-22