Rbse solutions for class 10 Sanskrit

Rbse solutions for class 10 Sanskrit updated 2021-22

Rbse Solutions for Class 10 Sanskrit Shemushi भाग 2 | शेमुषी संस्कृत Class 10 Solutions

NCERT Solutions for Class 10 Sanskrit Shemushi: Our subject experts prepared the NCERT Solutions for Class 10 Sanskrit Shemushi Bhag 2 शेमुषी संस्कृत बुक कक्षा 10 समाधान Text Book Questions and Answers Pdf free download covers solutions for all the topics prescribed in the NCERT Class 10th Sanskrit Text Book in accordance with the latest CBSE syllabus. Sanskrit …

Rbse Solutions for Class 10 Sanskrit Shemushi भाग 2 | शेमुषी संस्कृत Class 10 Solutions Read More »

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः

Shemushi Sanskrit Class 10 Solutions Chapter 12 अनयोक्त्यः Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः Textbook Questions and Answers अभ्यासः प्रश्न 1.एकापलेन उपर लिखत- (क) कस्य शोभा एकेन राजहंसेन भवति?उत्तराणि:सरसः (ख) सरसः तीरे के वसन्ति?उत्तराणि:बकसहस्रम् (ग) कः पिपासितः म्रियते?उत्तराणि:चातकः (घ) के रसालमुकुलानि समाश्रयन्ते?उत्तराणि:भृङ्गा (ङ) अम्भोदाः कुत्र सन्ति?उत्तराणि:गगने प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) सरसः …

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः Read More »

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

Shemushi Sanskrit Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) क: चन्दनदासं द्रष्टुम् इच्छति?उत्तराणि:चाणक्यः (ख) चन्दनदासस्य वणिज्या कीदृशी आसीत्?उत्तराणि:मणिकारम् (ग) किं दोषम् उत्पादयति?उत्तराणि:ततस्तत्प्रच्छादनम् (घ) चाणक्यः कं द्रष्टुम् इच्छति?उत्तराणि:चन्दनदासम् (ङ) कः शङ्कनीयः भवति?उत्तराणि:चन्दनदासम् प्रश्न 2.अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया …

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Read More »

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका

Shemushi Sanskrit Class 10 Solutions Chapter 10 भूकंपविभीषिका Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) कस्य दारुण-विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती?उत्तराणि:भूकम्पस्य (ख) कीदृशानि भवनानि धाराशायीनि जातानि?उत्तराणि:बहुभूमिकानि (ग) दुर्वार-जलधाराभिः किम् उपस्थितम्?उत्तराणि:महाप्लावनदृश्यम् (घ) कस्य उपशमनस्य स्थिरोपायः नास्ति?उत्तराणि:दैवीप्रकोपो/भूकम्पो (ङ) कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते?उत्तराणि:विविशाः प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- …

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Read More »

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः

Shemushi Sanskrit Class 10 Solutions Chapter 9 सूक्तयः Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) पिता पुत्राय बाल्ये किं यच्छति?उत्तराणि:विद्याधनम् (ख) विमूढधीः कीदृशीं वाचं परित्यजति?उत्तराणि:धर्मप्रदाम् (ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?उत्तराणि:विद्वांसः (घ) प्राणेभ्योऽपि क: रक्षणीयः?उत्तराणि:सदाचारः (ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्?उत्तराणि:अहितम् …

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः Read More »

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी

Shemushi Sanskrit Class 10 Solutions Chapter 8 विचित्रः साक्षी Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) कीदृशे प्रदेशे पदयात्रा न सुखावहा?उत्तराणि:विजनप्रदेशे (ख) अतिथि: केन प्रबुद्धः?उत्तराणि:पादध्वनिना (ग) कृशकायः कः आसीत्?उत्तराणि:अभियुक्तः (घ) न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?उत्तराणि:आरक्षिणे (ङ) कं निकषा मृतशरीरम् आसीत्?उत्तराणि:राजमार्ग प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया …

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Read More »

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा

Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) वनराजः कैः दुरवस्था प्राप्तः?उत्तराणि:तुच्छजीवैः (ख) क: वातावरणं कर्कशध्वनिना आकुलीकरोति?उत्तराणि:काक: (ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?उत्तराणि:आदर्शः (घ) क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?उत्तराणि:गजः (ङ) बकः कीदृशान् …

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा Read More »

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि

Shemushi Sanskrit Class 10 Solutions Chapter 6 सुभाषितानि Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) मनुष्याणां महान् रिपुः कः?उत्तराणि:आलस्यं (ख) गुणी किं वेत्ति?उत्तराणि:गुणं (ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?उत्तराणि:महताम् (घ) पशुना अपि कीदृशः गृह्यते?उत्तराणि:उदीरितोऽर्थः (ङ) उदयसमये अस्तसमये च क: रक्तः भवति?उत्तराणि:सविता प्रश्न 2.अधोलिखितानां …

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि Read More »

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 5 जननी तुल्यवत्सला

Class 10 Sanskrit Shemushi Chapter 5 जननी तुल्यवत्सला Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?उत्तराणि:कृषकः (ख) वृषभः कुत्र पपात?उत्तराणि:क्षेत्रे (ग) दुर्बले सुते कस्याः अधिका कृपा भवति?उत्तराणि:मातुः (घ) कयोः एकः शरीरेण दुर्बलः आसीत्?उत्तराणि:बलीवर्दयोः (ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?उत्तराणि:प्रवर्ष: प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- …

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 5 जननी तुल्यवत्सला Read More »

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम्

Shemushi Sanskrit Class 10 Solutions Chapter 4 शिशुलालनम् Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम् Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) कुशलवौ कम् उपसृत्य प्रणमतः?उत्तराणि:रामम् (ख) तपोवनवासिनः कुशस्य मातरं कंन नाम्ना आह्वयन्ति?उत्तराणि:देवीति (ग) वयोऽनुरोधात् कः लालनीयः भवति?उत्तराणि:शिशुः (घ) केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुःउत्तराणि:उपनयनोपदेशन (ङ) कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?उत्तराणि:तपोवने प्रश्न …

Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम् Read More »

Patio umbrellas sold at Costco recalled after reports of fires गर्मी में लू लगने से बचाव करेंगे यह खाद्य पदार्थ, आज ही खाना करें शुरू ट्रेन के बीच में ही AC कोच क्यों लगाए जाते हैं? Rbse books for class 1 to 12 hindi medium 2021-22